- वत्सरः _vatsarḥ
- वत्सरः [वस्-सरन् Uṇ.3.71]1 A year; दातास्याः स्वर्ग- माप्नोति वत्सरान् रोमसंमितान् Y.1.25.-2 N. of Viṣṇu.-Comp. -अन्तकः the month, Phālguna.-आदिः the month of Mārgaśīrṣa; cf. मासानां मार्गशीर्षो$हम्.-ऋणम् a debt to be paid by the end of a year.
Sanskrit-English dictionary. 2013.